Ekaviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

एकविंशतितमपरिवर्तः


 



ekaviṃśatitamaparivartaḥ |



 



mārādhiṣṭānenāpakramaṇe sati nedamaṣṭamaṃ liṅgamityāha | tatra khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | māro hītyādi | acirayānasamprasthitasyeti | mūrdhābhisamaye'dhunā pravṛtasya svarūpamahattvādbalavattaraṃ,kāryanivartakatvātejovataraṃ,gauravākaraṇādavamaṃsyate,hāsyasthānīyatvāduccagdhayiṣyati | atiśayoktyabhidhānādullāpayiṣyati | nindākaraṇātkutsayiṣyati | vairūpyaniścāraṇātpaṃśayiṣyati | mānasyotpādanaviśeṣādhānānmānaṃ janayiṣyati | mānaṃ sañjanayiṣyati | tathaivātimānamānātimānābhimānabhedena padaṣaṭkaṃ mānaṃ vardhayiṣyati | mānaṃ saṃvardhayiṣyati | mānaṃ stambhayiṣyati | māna mupastambhayiṣyati | mānaṃ vṛṃhayiṣyati | mānamupavṛṃhayiṣyatīti yathākramaṃ yojyam | mithyāmānakaraṇānmānamutpādayiṣyati | sa tena mānenetyādi | hīnādahaṃ śreyān sadṛśena vāsadṛśa iti cittonnatirmānaḥ | sadṛśādahaṃ śreyān śreyasā vā sadṛśa ityatimānaḥ | śreyasaḥ śreyānahamiti mānātimānaḥ | aprāptādhigame prāptyabhiprāyādabhimānaḥ | aguṇavato'pi guṇavānahamiti mithyāmānaḥ | dūrīkariṣyati sarvajñatāmityādi | etaduktam | mānena dūrīkariṣyati sarvajñatāṃ trisarvajñatāatmikām | atimānamānātimānābhimānairyathākramaṃ dūrīkariṣyatyanuttaraṃ buddhajñānaṃ sarvākārābhisambodham | svayambhūjñānaṃ mūrdhābhisamayam | sarvajñajñānamanupūrvābhisamayam | mithyāmānena ca dūrīkariṣyatyanuttarāṃ samyaksambodhimekakṣaṇābhisambodhapūrvakaṃ dharmakāyābhisamayamiti | na seviṣyata ityādi | padatrayaṃ śrutādijñānotpādanārtham | kalpitaparatantrapariniṣpannasvarūpaparijñānārthaṃ vā yathāsaṃkhyaṃ yojyam | prasaṅgānmārakarmaprabhedaṃ nirdiśan mṛdumārakarmārthamāha | punaraparamityādi | nāmāpadeśeneti tannāmakathanena | nāmādhiṣṭhāneneti mātrādināmavyapadeśena tathaiva tatkasya hetorityāśaṅkyāha | tava hīdaṃ nāmadheyamityādi | tatra grāmaṃ parityajya krośamātreṇāvasthānādāraṇyakaḥ | gṛhītapiṇḍapātasamādānatvātpaiṇḍapātikaḥ | rathyākarpaṭacīvaratvena pāṃśukūlikaḥ | samastaṃ bhaktādikamādāya bhojanātpaścātkhalubhaktikaḥ | ekāśanopaveśena yatheṣṭaṃ paribhogādekāśanikaḥ | yathā saṃstīrṇakarpaṭādau śayanādyāthāsaṃstarikaḥ | saṃghāṭayāditricīvaramātratvātraicīvarakaḥ | śmaśāne sthitatvena śmāśānikaḥ | tathā vṛkṣamūlikaḥ | niṣadyathā rātrau sthānānnaiṣadyikaḥ | uparyāvaraṇābhāvenābhyavakāśikaḥ | dhṛtorṇācīvarāditvena nāmatikaḥ | adhikābhilāṣābhāvādalpecchaḥ | tāvanmātreṇa santoṣātsantuṣṭaḥ | āpattirahitatvena praviviktaḥ | alpecchatvādapagatapādabhrakṣaṇaḥ | pūrvavattatkasya hetorityāśaṅkyāha tathā hītyādi | madhyaṃ mārakarmārthamāha | taṃ ca māra ityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tavetyādi | adhimātrakarmāthamāha | tasya khalu punarityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | sadbhūtatve kathaṃ punaridaṃ mārakarmetyāśaṅkyāha | ye khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | ye hītyādi | pradhānabuddhatvāvasthānāmavyākaraṇena mārakarmārthamāha | punaraparamityādi | tatra prayogādyavasthāsu yathākramamanuvartitamanuvitarkitamanuvicāritam | śrutamayādijñānena veti kecit | tadubhayaṃ tulayitveti | yattena vicintitaṃ,yacca māreṇa nirdiṣṭaṃ nāmadheyaṃ tadetadubhayaṃ sameti saṅgacchata iti nirūpya maṃsyata iti sambandhaḥ | tathaiva satyatve kathaṃ mārakarmetyāśaṅkyāha | yāni ca mayetyādi | evaṃ nāmāpadeśena bodhisattvānāṃ tiraskāriṇo durlabhā bodhirityādi | sacetpunarityādi | saṃdhāvya saṃsṛtyeti | pāpadeśanayātmānaṃ nirmalīkṛtya nirabhimānatāṃ prāpyetyarthaḥ | etadeva spaṣṭayannāha | yadi cāsāvityādi | tatra vidūṣaṇāpratipakṣeṇa vigarhiṣyati | samudācārapratipakṣeṇa vāntīkariṣyati | svaparopekṣalajjayā jugupsiṣyati | āśrayabalāt pratiniḥsrasyati | pratyāpattibalāt pratideśayiṣyati | dīrghakālalabhyatvena durlabhā tathaiva tatkasya hetorityāśaṅkyāha | tāvadgurutaraṃ hītyādi | parāpamānasamutthatvena yasmānmananāpattisthānaṃ tāvadgurutaraṃ ,yena bodhidurlabhā bhavati,na tvasambhavinītyarthaḥ | tathā hi ye pratipakṣasannidhāvapacayadharmāṇaste sambhavadatyantonmūlanadakṣapratipakṣāstadyathā kanakamalādayaḥ | yathoktadharmāṇaśca sarva eva saddharmāvaraṇādaya ti nyāyānniḥśeṣaṃ kṣayaṃ yātyeva mananāpattisthānam | yatpunaḥ praṇaśyantītyādi vacanaṃ tadasatyāṃ pratipakṣabhāvanāyāmiti jñeyam | anyathā yuktivirodho bahutarasūtrāntavirodhaśca syāt | niyatavacanamapyetenaiva vyākhyātam | aniyatavacanaṃ punarasatyāmapi pratipakṣabhāvanāyāṃ kādācitkaphalatvādityavasātavyam | mananāpattisthānasya gurutvamevaṃ dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | catasro mūlāpattaya iti | vadhasteyamaithunānṛtasaṃjñitāḥ pradhānāpattayaḥ | bhikṣusaṃvarabhraṃśādabhikṣuḥ śrāmaṇeratvābhāvādaśramaṇaḥ | upāsakabhāvaviyogādaśākyaputrīyaḥ | janmāntare'pyadhigamābhavyatvādgurutarāpattiriyaṃ mananāpattiḥ | atigurutvamāvedayannāha | tiṣṭhantvityādi | pañcebhya iti tathāgataduṣṭacittarudhirotpādādibhyaḥ | gurutara iti | mānasahagatacittotpādasaṃkhyāvacchinnanarakavāsānubhavanāt | nāmāpadeśenaivaṃ mārakarma nirdiśya vivekaguṇenāpi mṛdu mārakarmārthamāha | punaraparamityādi | tatra vanaprastho vanaviśeṣaḥ | paścādvipratisāritvena yāvatsamādheranadhigamādapariśuddhakāyavāṅmanaskarmāntastadviparyayātpariśuddhakāyavāṅmanaskarmāntaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | madhyamārakarmārthamāha | kiñcāpītyādi | imaṃ vivekamiti | prajñāpāramitopāyakauśalyātmakaṃ niḥśrita ityādi | mṛdumadhyādhimātrāvagrahabhedāttatra viveke'raṇyavāsādau yathākramaṃ niḥśritaālīno'dhyavasitastenaivātmotkarṣādadhyavasāyamāpannaḥ | pūrvavattatkasya hetorityāśaṅkyāha | yaḥ subhūta ityādi | tena vivekeneti | tenāraṇyavāsādinā vivekena viharannasmin bodhisattvaviveke mahopāyakauśalādau na saṃdṛśyate | adhimātramārakarmārthamāha |tamenamityādi | saṃkīrṇavihāreṇeti | śrāvakādimanaskāropetatvāt | ākīrṇavihāreṇeti | mahāyānādvahirgatavihāratvāt | anyairbodhisattvairaspṛśyatvādbodhisattvacaṇḍālaḥ | svaparabodhisattvavidūṣaṇādbodhisattvadūṣī | bāṅmātreṇa bodhisattvacaryābhyupagamādbodhisattvapratirūpakaḥ | bodhisattvadharmaviyogādbodhisattvaprativarṇikaḥ | bodhisattvasaṅghopaghātādbodhisattvakāraṇḍavakaḥ | akalpikaparibhogāccauraḥ | tathaiva tatkasya hetorityāśaṅkyāha | abhimānapatitā hītyādi | pāpadharmayogādaviśuddhadharmāṇaḥ | kalyāṇamitravirahādanācāryaḥ | anyathāvāditvādanāryadharmāṇaḥ | navamasvayamabhijñāparākramakalyāṇamitrasevanaliṅgārthamāha | yasya khalu punarityādi ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ ||60||